1answer.
Ask question
Login Signup
Ask question
All categories
  • English
  • Mathematics
  • Social Studies
  • Business
  • History
  • Health
  • Geography
  • Biology
  • Physics
  • Chemistry
  • Computers and Technology
  • Arts
  • World Languages
  • Spanish
  • French
  • German
  • Advanced Placement (AP)
  • SAT
  • Medicine
  • Law
  • Engineering
Alexandra [31]
2 years ago
5

10 lines on bhojan in sanskrit​

World Languages
2 answers:
wariber [46]2 years ago
7 0

Explanation:

अस्मिन् संसारे सर्वे प्राणिनः आहारं गृह्णन्ति । जीवनरक्षार्थम् आहारस्य अतीव आवश्यकता भवति । मानवस्य आहारः कीदृशः भवेत् इति विषये अस्माकं ऋषयः मुनयः वैद्याश्च उपदिशन्ति यत् बाल्यकालात् वृद्धावस्थापर्यन्तम् अस्माकम् आहारः सन्तुलितः भवेत् । सद्यः प्रसूतः शिशुः मातुः दुग्धमेव पिबति । मातुर्दुग्धं पौष्टिकं भवति । पौष्टिक आहारेण शिशवः संवर्ध्यन्ते । सर्व जनेभ्यः आहारे पौष्टिक फलानां महती आवश्यकता वर्तते अन्यथा ते दुर्बलाः अशक्ताश्च भविष्यन्ति । अस्माकम् आहार : उष्णम् , स्निग्धः , स्वादयुक्तः च भवेत् । मानवः मितभोगी भवेत् अन्यथा अजीर्ण भविष्यति , वैद्याः कथयन्ति- अजीर्णमन्नं रोगस्य कारणमस्ति । प्रसन्नचित्तेन स्वच्छस्थाने संयमेन उपविश्य नात्यधिकं नातिद्रुतम् आहारं कुर्यात् । चणकः तण्डुलः , गोधूमः , द्विद्वलं , यवः , आढकी , मुद्गः , माषः इत्यादीनि अन्नानि सन्ति । कूष्माण्डकः , कर्कटी , अलाबूः , मूलिका , आम्रम् , इक्षुः , कदलीफलं इत्यादीनि शाकफलानि सन्ति । नवनीतं दुग्धं , घृतं , तर्क , दधि इत्यादिकं पेयम् अस्ति । एते सर्वे शाकाहारि - मानवानाम् आहाराः । बालानां दुग्धम् अमृतं कथ्यते । घृतं तु बलवर्धकम् । मधु रक्त शोधनं करोति ।श्रीफलम् आमलकः , आमरूद्यः स्वास्थ्यं रक्षन्ति , उदर शोधनं बलवर्धनं च कुर्वन्ति । उक्तञ्च - आहार - शास्त्रे री मनुष्यः दीर्घायुः भवति । "

Minchanka [31]2 years ago
4 0
I need point so I but it’s 10
You might be interested in
Which event from The Odyssey best highlights the idea that the ancient Greeks greatly disliked greediness?
bekas [8.4K]
When the crew opened a sack thinking it was gold only to find that it was a huge wind that blew them off course.
8 0
3 years ago
How did Lady Bracknell learn of Gwendolen's intention to come to Jack's manor house?
sattari [20]

Answer:

She paid the maid.

Explanation:

Hope this helps!!! :))

5 0
2 years ago
Saluton, ĉu vi scias, kia lingvo ĉi tio estas? Unua persono rajtas fariĝi brainliest
Julli [10]
This language is Esperanto!!!!!!!!
8 0
3 years ago
Conduction can only occur between two objects under which of the following conditions?
NemiM [27]

When they are different temperatures and are in contact.

5 0
3 years ago
What french phrase is also a legal term for a situation outside of human control?
sasho [114]
Force majeure I believe so.
3 0
3 years ago
Other questions:
  • What best describes the theme of the songs Ophelia sings in Act IV
    14·1 answer
  • मिश्र वाक्य में बदलिए-
    9·1 answer
  • Which statement correctly describes Mayan architecture?
    8·1 answer
  • Good thesis statements seek to prove an unarguable personal opinion. True or false
    5·2 answers
  • Help me please, thanks ....
    11·1 answer
  • Help me please, thanks !!!!!
    8·1 answer
  • Analyze the photo below and answer the question that follows.
    6·1 answer
  • The body
    15·2 answers
  • What is the languages of China?
    15·1 answer
  • Chasuble. I am grieved to hear such sentiments from you, Mr. Worthing. They savour of the heretical views of the Anabaptists, vi
    8·1 answer
Add answer
Login
Not registered? Fast signup
Signup
Login Signup
Ask question!