the symbol or how you say it?
False. The Spanish alphabet has 29 letters in the alphabet. The English letters, ñ, and ll. (I’m not sure if ch and really are part of it)
Explanation:
अस्मिन् संसारे सर्वे प्राणिनः आहारं गृह्णन्ति । जीवनरक्षार्थम् आहारस्य अतीव आवश्यकता भवति । मानवस्य आहारः कीदृशः भवेत् इति विषये अस्माकं ऋषयः मुनयः वैद्याश्च उपदिशन्ति यत् बाल्यकालात् वृद्धावस्थापर्यन्तम् अस्माकम् आहारः सन्तुलितः भवेत् । सद्यः प्रसूतः शिशुः मातुः दुग्धमेव पिबति । मातुर्दुग्धं पौष्टिकं भवति । पौष्टिक आहारेण शिशवः संवर्ध्यन्ते । सर्व जनेभ्यः आहारे पौष्टिक फलानां महती आवश्यकता वर्तते अन्यथा ते दुर्बलाः अशक्ताश्च भविष्यन्ति । अस्माकम् आहार : उष्णम् , स्निग्धः , स्वादयुक्तः च भवेत् । मानवः मितभोगी भवेत् अन्यथा अजीर्ण भविष्यति , वैद्याः कथयन्ति- अजीर्णमन्नं रोगस्य कारणमस्ति । प्रसन्नचित्तेन स्वच्छस्थाने संयमेन उपविश्य नात्यधिकं नातिद्रुतम् आहारं कुर्यात् । चणकः तण्डुलः , गोधूमः , द्विद्वलं , यवः , आढकी , मुद्गः , माषः इत्यादीनि अन्नानि सन्ति । कूष्माण्डकः , कर्कटी , अलाबूः , मूलिका , आम्रम् , इक्षुः , कदलीफलं इत्यादीनि शाकफलानि सन्ति । नवनीतं दुग्धं , घृतं , तर्क , दधि इत्यादिकं पेयम् अस्ति । एते सर्वे शाकाहारि - मानवानाम् आहाराः । बालानां दुग्धम् अमृतं कथ्यते । घृतं तु बलवर्धकम् । मधु रक्त शोधनं करोति ।श्रीफलम् आमलकः , आमरूद्यः स्वास्थ्यं रक्षन्ति , उदर शोधनं बलवर्धनं च कुर्वन्ति । उक्तञ्च - आहार - शास्त्रे री मनुष्यः दीर्घायुः भवति । "